2024-12-02

(उकौ॰)

माघः-11-02 ,वृश्चिकः-ज्येष्ठा🌛🌌 , वृश्चिकः-अनूराधा-08-17🌞🌌 , सहः-09-11🌞🪐 , सोमः

  • Indian civil date: 1946-09-11, Islamic: 1446-05-30 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►12:43; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►15:43; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►18:41; ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — धृतिः►15:56; शूलः►
  • २|🌛-🌞|करणम् — बवम्►12:43; बालवम्►24:59!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.24° → -7.12°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (124.33° → 125.28°), गुरुः (173.29° → 174.44°), शनिः (-92.59° → -91.61°), शुक्रः (-43.60° → -43.75°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►11:32; मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:30-12:09🌞-17:47🌇
चन्द्रः ⬆07:11 ⬇18:51
शनिः ⬆12:36 ⬇00:22*
गुरुः ⬇07:00 ⬆18:13
मङ्गलः ⬇10:25 ⬆21:47
शुक्रः ⬆09:38 ⬇20:57
बुधः ⬆07:11 ⬇18:22
राहुः ⬆13:43 ⬇01:43*
केतुः ⬇13:43 ⬆01:43*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:55; साङ्गवः—09:19-10:44; मध्याह्नः—12:09-13:33; अपराह्णः—14:58-16:23; सायाह्नः—17:47-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-08:00; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:01-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:39; मध्यरात्रिः—22:53-01:25

  • राहुकालः—07:55-09:19; यमघण्टः—10:44-12:09; गुलिककालः—13:33-14:58

  • शूलम्—प्राची (►09:31); परिहारः–दधि

उत्सवाः

  • दर्श-स्थालीपाकः, दर्शेष्टिः

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details