2024-12-03

(उकौ॰)

माघः-11-02 ,धनुः-मूला🌛🌌 , वृश्चिकः-ज्येष्ठा-08-18🌞🌌 , सहः-09-12🌞🪐 , मङ्गलः

  • Indian civil date: 1946-09-12, Islamic: 1446-06-01 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►13:09; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — मूला►16:39; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शूलः►15:03; गण्डः►
  • २|🌛-🌞|करणम् — कौलवम्►13:09; तैतिलम्►25:13!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.12° → -4.86°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (125.28° → 126.25°), गुरुः (174.44° → 175.59°), शनिः (-91.61° → -90.63°), शुक्रः (-43.75° → -43.90°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:31-12:09🌞-17:47🌇
चन्द्रः ⬆08:05 ⬇19:45
शनिः ⬆12:32 ⬇00:18*
गुरुः ⬇06:55 ⬆18:08
मङ्गलः ⬇10:21 ⬆21:43
शुक्रः ⬆09:39 ⬇20:58
बुधः ⬆07:02 ⬇18:13
राहुः ⬆13:39 ⬇01:39*
केतुः ⬇13:39 ⬆01:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:55; साङ्गवः—09:20-10:44; मध्याह्नः—12:09-13:34; अपराह्णः—14:58-16:23; सायाह्नः—17:47-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:16; प्रातः-मु॰2—07:16-08:01; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:46-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:53-01:26

  • राहुकालः—14:58-16:23; यमघण्टः—09:20-10:44; गुलिककालः—12:09-13:34

  • शूलम्—उदीची (►11:01); परिहारः–क्षीरम्