2024-12-04

(उकौ॰)

माघः-11-03 ,धनुः-पूर्वाषाढा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-19🌞🌌 , सहः-09-13🌞🪐 , बुधः

  • Indian civil date: 1946-09-13, Islamic: 1446-06-02 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►13:10; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►17:12; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — गण्डः►13:52; वृद्धिः►
  • २|🌛-🌞|करणम् — गरजा►13:10; वणिजा►25:02!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.86° → -2.52°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-43.90° → -44.05°), मङ्गलः (126.25° → 127.24°), शनिः (-90.63° → -89.64°), गुरुः (175.59° → 176.74°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:31-12:09🌞-17:48🌇
चन्द्रः ⬆08:58 ⬇20:41
शनिः ⬆12:28 ⬇00:14*
गुरुः ⬇06:51 ⬆18:04
मङ्गलः ⬇10:17 ⬆21:39
शुक्रः ⬆09:39 ⬇20:59
बुधः ⬆06:53 ⬇18:03
राहुः ⬆13:34 ⬇01:35*
केतुः ⬇13:34 ⬆01:35*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:56; साङ्गवः—09:20-10:45; मध्याह्नः—12:09-13:34; अपराह्णः—14:59-16:23; सायाह्नः—17:48-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:16; प्रातः-मु॰2—07:16-08:01; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:53-01:26

  • राहुकालः—12:09-13:34; यमघण्टः—07:56-09:20; गुलिककालः—10:45-12:09

  • शूलम्—उदीची (►12:32); परिहारः–क्षीरम्