2024-12-05

(उकौ॰)

माघः-11-04 ,मकरः-उत्तराषाढा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-20🌞🌌 , सहः-09-14🌞🪐 , गुरुः

  • Indian civil date: 1946-09-14, Islamic: 1446-06-03 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►12:49; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►17:24; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वृद्धिः►12:23; ध्रुवः►
  • २|🌛-🌞|करणम् — भद्रा►12:49; बवम्►24:31!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.52° → -0.12°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.05° → -44.20°), मङ्गलः (127.24° → 128.23°), शनिः (-89.64° → -88.66°), गुरुः (176.74° → 177.89°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:32-12:10🌞-17:48🌇
चन्द्रः ⬆09:50 ⬇21:37
शनिः ⬆12:25 ⬇00:10*
गुरुः ⬇06:46 ⬆17:59
मङ्गलः ⬇10:13 ⬆21:35
शुक्रः ⬆09:40 ⬇21:00
बुधः ⬆06:43 ⬇17:54
राहुः ⬆13:30 ⬇01:30*
केतुः ⬇13:30 ⬆01:30*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:56; साङ्गवः—09:21-10:45; मध्याह्नः—12:10-13:34; अपराह्णः—14:59-16:23; सायाह्नः—17:48-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:54-01:27

  • राहुकालः—13:34-14:59; यमघण्टः—06:32-07:56; गुलिककालः—09:21-10:45

  • शूलम्—दक्षिणा (►14:03); परिहारः–तैलम्