2024-12-06

(उकौ॰)

माघः-11-05 ,मकरः-श्रवणः🌛🌌 , वृश्चिकः-ज्येष्ठा-08-21🌞🌌 , सहः-09-15🌞🪐 , शुक्रः

  • Indian civil date: 1946-09-15, Islamic: 1446-06-04 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►12:08; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — श्रवणः►17:16; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — ध्रुवः►10:38; व्याघातः►
  • २|🌛-🌞|करणम् — बालवम्►12:08; कौलवम्►23:39; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.12° → 2.27°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (177.89° → 179.04°), मङ्गलः (128.23° → 129.24°), शुक्रः (-44.20° → -44.34°), शनिः (-88.66° → -87.68°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:32-12:10🌞-17:48🌇
चन्द्रः ⬆10:38 ⬇22:33
शनिः ⬆12:21 ⬇00:06*
गुरुः ⬇06:42 ⬆17:55
मङ्गलः ⬇10:10 ⬆21:32
शुक्रः ⬆09:41 ⬇21:02
बुधः ⬆06:33 ⬇17:44
राहुः ⬆13:26 ⬇01:26*
केतुः ⬇13:26 ⬆01:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:57; साङ्गवः—09:21-10:46; मध्याह्नः—12:10-13:35; अपराह्णः—14:59-16:24; सायाह्नः—17:48-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:54-01:27

  • राहुकालः—10:46-12:10; यमघण्टः—14:59-16:24; गुलिककालः—07:57-09:21

  • शूलम्—प्रतीची (►11:03); परिहारः–गुडम्