2024-12-07

(उकौ॰)

माघः-11-06 ,कुम्भः-श्रविष्ठा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-22🌞🌌 , सहः-09-16🌞🪐 , शनिः

  • Indian civil date: 1946-09-16, Islamic: 1446-06-05 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►11:06; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►16:48; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — व्याघातः►08:38; हर्षणः►30:21!; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलम्►11:06; गरजा►22:28; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.27° → 4.62°), गुरुः (179.04° → -179.80°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (129.24° → 130.27°), शुक्रः (-44.34° → -44.48°), शनिः (-87.68° → -86.71°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:33-12:11🌞-17:49🌇
चन्द्रः ⬆11:25 ⬇23:28
शनिः ⬆12:17 ⬇00:03*
गुरुः ⬇06:37 ⬆17:50
मङ्गलः ⬇10:06 ⬆21:28
शुक्रः ⬆09:41 ⬇21:03
बुधः ⬇17:35 ⬆06:13*
राहुः ⬆13:22 ⬇01:22*
केतुः ⬇13:22 ⬆01:22*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:57; साङ्गवः—09:22-10:46; मध्याह्नः—12:11-13:35; अपराह्णः—15:00-16:24; सायाह्नः—17:49-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:55-01:27

  • राहुकालः—09:22-10:46; यमघण्टः—13:35-15:00; गुलिककालः—06:33-07:57

  • शूलम्—प्राची (►09:33); परिहारः–दधि