2024-12-08

(उकौ॰)

माघः-11-07 ,कुम्भः-शतभिषक्🌛🌌 , वृश्चिकः-ज्येष्ठा-08-23🌞🌌 , सहः-09-17🌞🪐 , भानुः

  • Indian civil date: 1946-09-17, Islamic: 1446-06-06 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►09:44; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►16:01; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वज्रम्►27:49!; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजा►09:44; भद्रा►20:56; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.62° → 6.87°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (130.27° → 131.30°), शुक्रः (-44.48° → -44.62°), गुरुः (-179.80° → -178.65°), शनिः (-86.71° → -85.73°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:33-12:11🌞-17:49🌇
चन्द्रः ⬆12:09 ⬇00:23*
शनिः ⬆12:13 ⬇23:59
गुरुः ⬆17:46 ⬇06:28*
मङ्गलः ⬇10:02 ⬆21:24
शुक्रः ⬆09:42 ⬇21:04
बुधः ⬇17:25 ⬆06:04*
राहुः ⬆13:18 ⬇01:18*
केतुः ⬇13:18 ⬆01:18*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:58; साङ्गवः—09:22-10:47; मध्याह्नः—12:11-13:36; अपराह्णः—15:00-16:24; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:55-01:28

  • राहुकालः—16:24-17:49; यमघण्टः—12:11-13:36; गुलिककालः—15:00-16:24

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्