2024-12-09

(उकौ॰)

माघः-11-08 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-24🌞🌌 , सहः-09-18🌞🪐 , सोमः

  • Indian civil date: 1946-09-18, Islamic: 1446-06-07 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►08:03; शुक्ल-नवमी►30:02!; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►14:54; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सिद्धिः►25:01!; व्यतीपातः►
  • २|🌛-🌞|करणम् — बवम्►08:03; बालवम्►19:05; कौलवम्►30:02!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.87° → 9.01°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (131.30° → 132.35°), गुरुः (-178.65° → -177.50°), शुक्रः (-44.62° → -44.75°), शनिः (-85.73° → -84.75°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:34-12:12🌞-17:49🌇
चन्द्रः ⬆12:53 ⬇01:18*
शनिः ⬆12:09 ⬇23:55
गुरुः ⬆17:41 ⬇06:23*
मङ्गलः ⬇09:58 ⬆21:20
शुक्रः ⬆09:43 ⬇21:05
बुधः ⬇17:17 ⬆05:55*
राहुः ⬆13:14 ⬇01:14*
केतुः ⬇13:14 ⬆01:14*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:58; साङ्गवः—09:23-10:47; मध्याह्नः—12:12-13:36; अपराह्णः—15:00-16:25; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:55-01:28

  • राहुकालः—07:58-09:23; यमघण्टः—10:47-12:12; गुलिककालः—13:36-15:00

  • शूलम्—प्राची (►09:34); परिहारः–दधि