2024-12-10

(उकौ॰)

माघः-11-09 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-25🌞🌌 , सहः-09-19🌞🪐 , मङ्गलः

  • Indian civil date: 1946-09-19, Islamic: 1446-06-08 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►27:43!; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►13:28; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — व्यतीपातः►21:59; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलम्►16:54; गरजा►27:43!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.01° → 10.99°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-177.50° → -176.35°), मङ्गलः (132.35° → 133.42°), शनिः (-84.75° → -83.78°), शुक्रः (-44.75° → -44.88°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:35-12:12🌞-17:50🌇
चन्द्रः ⬆13:37 ⬇02:14*
शनिः ⬆12:06 ⬇23:51
गुरुः ⬆17:37 ⬇06:19*
मङ्गलः ⬇09:54 ⬆21:15
शुक्रः ⬆09:43 ⬇21:06
बुधः ⬇17:08 ⬆05:47*
राहुः ⬆13:10 ⬇01:10*
केतुः ⬇13:10 ⬆01:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-07:59; साङ्गवः—09:23-10:48; मध्याह्नः—12:12-13:36; अपराह्णः—15:01-16:25; सायाह्नः—17:50-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:20; प्रातः-मु॰2—07:20-08:05; साङ्गवः-मु॰2—09:35-10:20; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:56-01:29

  • राहुकालः—15:01-16:25; यमघण्टः—09:23-10:48; गुलिककालः—12:12-13:36

  • शूलम्—उदीची (►11:05); परिहारः–क्षीरम्