2024-12-12

(उकौ॰)

माघः-11-11 ,मेषः-अश्विनी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-27🌞🌌 , सहः-09-21🌞🪐 , गुरुः

  • Indian civil date: 1946-09-21, Islamic: 1446-06-10 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►22:26; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►09:50; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — परिघः►15:19; शिवः►
  • २|🌛-🌞|करणम् — बवम्►11:49; बालवम्►22:26; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (12.79° → 14.41°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-175.19° → -174.04°), शुक्रः (-45.01° → -45.14°), मङ्गलः (134.50° → 135.59°), शनिः (-82.81° → -81.84°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:36-12:13🌞-17:50🌇
चन्द्रः ⬆15:12 ⬇04:12*
शनिः ⬆11:58 ⬇23:44
गुरुः ⬆17:28 ⬇06:10*
मङ्गलः ⬇09:45 ⬆21:07
शुक्रः ⬆09:44 ⬇21:08
बुधः ⬇16:54 ⬆05:33*
राहुः ⬆13:02 ⬇01:01*
केतुः ⬇13:02 ⬆01:01*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:00; साङ्गवः—09:24-10:49; मध्याह्नः—12:13-13:37; अपराह्णः—15:02-16:26; सायाह्नः—17:50-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:57-01:30

  • राहुकालः—13:37-15:02; यमघण्टः—06:36-08:00; गुलिककालः—09:24-10:49

  • शूलम्—दक्षिणा (►14:05); परिहारः–तैलम्