2024-12-13

(उकौ॰)

माघः-11-12 ,मेषः-अपभरणी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-28🌞🌌 , सहः-09-22🌞🪐 , शुक्रः

  • Indian civil date: 1946-09-22, Islamic: 1446-06-11 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►19:40; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►07:48; कृत्तिका►29:45!; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शिवः►11:50; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवम्►09:03; तैतिलम्►19:40; गरजा►30:18!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.14° → -45.26°), मङ्गलः (135.59° → 136.70°), बुधः (14.41° → 15.84°), शनिः (-81.84° → -80.87°), गुरुः (-174.04° → -172.89°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:36-12:13🌞-17:51🌇
चन्द्रः ⬆16:04 ⬇05:14*
शनिः ⬆11:54 ⬇23:40
गुरुः ⬆17:23 ⬇06:05*
मङ्गलः ⬇09:41 ⬆21:03
शुक्रः ⬆09:44 ⬇21:09
बुधः ⬇16:48 ⬆05:27*
राहुः ⬆12:57 ⬇00:57*
केतुः ⬇12:57 ⬆00:57*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:00; साङ्गवः—09:25-10:49; मध्याह्नः—12:13-13:38; अपराह्णः—15:02-16:26; सायाह्नः—17:51-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:51; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:57-01:30

  • राहुकालः—10:49-12:13; यमघण्टः—15:02-16:26; गुलिककालः—08:00-09:25

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्