2024-12-14

(उकौ॰)

माघः-11-13 ,वृषभः-रोहिणी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-29🌞🌌 , सहः-09-23🌞🪐 , शनिः

  • Indian civil date: 1946-09-23, Islamic: 1446-06-12 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►16:59; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — रोहिणी►27:52!; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सिद्धः►08:22; साध्यः►29:03!; शुभः►
  • २|🌛-🌞|करणम् — वणिजा►16:59; भद्रा►27:42!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - बुधः (15.84° → 17.09°), शुक्रः (-45.26° → -45.38°), गुरुः (-172.89° → -171.74°), मङ्गलः (136.70° → 137.82°), शनिः (-80.87° → -79.90°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:37-12:14🌞-17:51🌇
चन्द्रः ⬆17:01 ⬇06:17*
शनिः ⬆11:50 ⬇23:36
गुरुः ⬆17:19 ⬇06:01*
मङ्गलः ⬇09:37 ⬆20:58
शुक्रः ⬆09:45 ⬇21:10
बुधः ⬇16:43 ⬆05:22*
राहुः ⬆12:53 ⬇00:53*
केतुः ⬇12:53 ⬆00:53*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:01; साङ्गवः—09:25-10:50; मध्याह्नः—12:14-13:38; अपराह्णः—15:03-16:27; सायाह्नः—17:51-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:51; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:58-01:31

  • राहुकालः—09:25-10:50; यमघण्टः—13:38-15:03; गुलिककालः—06:37-08:01

  • शूलम्—प्राची (►09:37); परिहारः–दधि