2024-12-15

(उकौ॰)

माघः-11-14 ,वृषभः-मृगशीर्षम्🌛🌌 , वृश्चिकः-ज्येष्ठा-08-30🌞🌌 , सहः-09-24🌞🪐 , भानुः

  • Indian civil date: 1946-09-24, Islamic: 1446-06-13 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►14:31; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►26:18!; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►21:44; मूला►
    • राशि-मासः — कार्त्तिकः►21:44; मार्गशीर्षः►

  • 🌛+🌞योगः — शुभः►25:59!; शुक्लः►
  • २|🌛-🌞|करणम् — बवम्►14:31; बालवम्►25:26!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.09° → 18.17°), शुक्रः (-45.38° → -45.50°), गुरुः (-171.74° → -170.59°), शनिः (-79.90° → -78.94°), मङ्गलः (137.82° → 138.95°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:37-12:14🌞-17:52🌇
चन्द्रः ⬆18:00
शनिः ⬆11:47 ⬇23:33
गुरुः ⬆17:14 ⬇05:56*
मङ्गलः ⬇09:32 ⬆20:54
शुक्रः ⬆09:45 ⬇21:11
बुधः ⬇16:38 ⬆05:18*
राहुः ⬆12:49 ⬇00:49*
केतुः ⬇12:49 ⬆00:49*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:02; साङ्गवः—09:26-10:50; मध्याह्नः—12:14-13:39; अपराह्णः—15:03-16:27; सायाह्नः—17:52-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:58-01:31

  • राहुकालः—16:27-17:52; यमघण्टः—12:14-13:39; गुलिककालः—15:03-16:27

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, पार्वणव्रतम् पूर्णिमायाम्

आग्रयण-होमः द्राविडेषु

Observed on Paurṇamāsī tithi of Vr̥ścikaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Perform hōma with fresh rice from paddy.

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details