2024-12-17

(उकौ॰)

माघः-11-16 ,मिथुनम्-पुनर्वसुः🌛🌌 , धनुः-मूला-09-02🌞🌌 , सहः-09-26🌞🪐 , मङ्गलः

  • Indian civil date: 1946-09-26, Islamic: 1446-06-15 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►10:56; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►24:42!; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — ब्राह्मः►21:07; माहेन्द्रः►
  • २|🌛-🌞|करणम् — गरजा►10:56; वणिजा►22:25; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-77.97° → -77.01°), मङ्गलः (140.10° → 141.27°), गुरुः (-169.44° → -168.29°), शुक्रः (-45.62° → -45.73°), बुधः (19.07° → 19.83°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:38-12:15🌞-17:52🌇
चन्द्रः ⬇08:15 ⬆19:59
शनिः ⬆11:39 ⬇23:25
गुरुः ⬆17:05 ⬇05:47*
मङ्गलः ⬇09:24 ⬆20:45
शुक्रः ⬆09:46 ⬇21:13
बुधः ⬇16:31 ⬆05:11*
राहुः ⬆12:41 ⬇00:41*
केतुः ⬇12:41 ⬆00:41*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:03; साङ्गवः—09:27-10:51; मध्याह्नः—12:15-13:40; अपराह्णः—15:04-16:28; सायाह्नः—17:52-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:23; प्रातः-मु॰2—07:23-08:08; साङ्गवः-मु॰2—09:38-10:23; पूर्वाह्णः-मु॰2—11:53-12:38; अपराह्णः-मु॰2—14:08-14:53; सायाह्नः-मु॰2—16:23-17:08; सायाह्नः-मु॰3—17:08-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:47; मध्यरात्रिः—22:59-01:32

  • राहुकालः—15:04-16:28; यमघण्टः—09:27-10:51; गुलिककालः—12:15-13:40

  • शूलम्—उदीची (►11:08); परिहारः–क्षीरम्