2024-12-18

(उकौ॰)

माघः-11-17 ,कर्कटः-पुष्यः🌛🌌 , धनुः-मूला-09-03🌞🌌 , सहः-09-27🌞🪐 , बुधः

  • Indian civil date: 1946-09-27, Islamic: 1446-06-16 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►10:06; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पुष्यः►24:56!; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — माहेन्द्रः►19:29; वैधृतिः►
  • २|🌛-🌞|करणम् — भद्रा►10:06; बवम्►21:58; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-77.01° → -76.05°), गुरुः (-168.29° → -167.14°), मङ्गलः (141.27° → 142.44°), बुधः (19.83° → 20.45°), शुक्रः (-45.73° → -45.84°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:39-12:16🌞-17:53🌇
चन्द्रः ⬇09:07 ⬆20:55
शनिः ⬆11:35 ⬇23:22
गुरुः ⬆17:01 ⬇05:43*
मङ्गलः ⬇09:19 ⬆20:40
शुक्रः ⬆09:46 ⬇21:14
बुधः ⬇16:28 ⬆05:09*
राहुः ⬆12:37 ⬇00:37*
केतुः ⬇12:37 ⬆00:37*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:03; साङ्गवः—09:27-10:52; मध्याह्नः—12:16-13:40; अपराह्णः—15:04-16:29; सायाह्नः—17:53-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:09; साङ्गवः-मु॰2—09:39-10:24; पूर्वाह्णः-मु॰2—11:53-12:38; अपराह्णः-मु॰2—14:08-14:53; सायाह्नः-मु॰2—16:23-17:08; सायाह्नः-मु॰3—17:08-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:48; मध्यरात्रिः—22:59-01:33

  • राहुकालः—12:16-13:40; यमघण्टः—08:03-09:27; गुलिककालः—10:52-12:16

  • शूलम्—उदीची (►12:38); परिहारः–क्षीरम्