2024-12-19

(उकौ॰)

माघः-11-18 ,कर्कटः-आश्रेषा🌛🌌 , धनुः-मूला-09-04🌞🌌 , सहः-09-28🌞🪐 , गुरुः

  • Indian civil date: 1946-09-28, Islamic: 1446-06-17 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►10:03; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►25:57!; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वैधृतिः►18:30; विष्कम्भः►
  • २|🌛-🌞|करणम् — बालवम्►10:03; कौलवम्►22:20; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-167.14° → -166.00°), शनिः (-76.05° → -75.09°), मङ्गलः (142.44° → 143.63°), बुधः (20.45° → 20.94°), शुक्रः (-45.84° → -45.94°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:39-12:16🌞-17:53🌇
चन्द्रः ⬇09:54 ⬆21:48
शनिः ⬆11:32 ⬇23:18
गुरुः ⬆16:56 ⬇05:38*
मङ्गलः ⬇09:15 ⬆20:36
शुक्रः ⬆09:46 ⬇21:15
बुधः ⬇16:26 ⬆05:08*
राहुः ⬆12:33 ⬇00:32*
केतुः ⬇12:33 ⬆00:32*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:28-10:52; मध्याह्नः—12:16-13:41; अपराह्णः—15:05-16:29; सायाह्नः—17:53-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:09; साङ्गवः-मु॰2—09:39-10:24; पूर्वाह्णः-मु॰2—11:54-12:39; अपराह्णः-मु॰2—14:09-14:54; सायाह्नः-मु॰2—16:24-17:08; सायाह्नः-मु॰3—17:08-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:48; मध्यरात्रिः—23:00-01:33

  • राहुकालः—13:41-15:05; यमघण्टः—06:39-08:04; गुलिककालः—09:28-10:52

  • शूलम्—दक्षिणा (►14:09); परिहारः–तैलम्