2024-12-20

(उकौ॰)

माघः-11-19 ,सिंहः-मघा🌛🌌 , धनुः-मूला-09-05🌞🌌 , सहः-09-29🌞🪐 , शुक्रः

  • Indian civil date: 1946-09-29, Islamic: 1446-06-18 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►10:49; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — मघा►27:45!; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — विष्कम्भः►18:07; प्रीतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►10:49; गरजा►23:30; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.94° → -46.04°), शनिः (-75.09° → -74.13°), बुधः (20.94° → 21.32°), मङ्गलः (143.63° → 144.84°), गुरुः (-166.00° → -164.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:40-12:17🌞-17:54🌇
चन्द्रः ⬇10:37 ⬆22:38
शनिः ⬆11:28 ⬇23:14
गुरुः ⬆16:52 ⬇05:34*
मङ्गलः ⬇09:10 ⬆20:31
शुक्रः ⬆09:47 ⬇21:16
बुधः ⬇16:25 ⬆05:06*
राहुः ⬆12:29 ⬇00:28*
केतुः ⬇12:29 ⬆00:28*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:04; साङ्गवः—09:28-10:53; मध्याह्नः—12:17-13:41; अपराह्णः—15:05-16:30; सायाह्नः—17:54-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:54-12:39; अपराह्णः-मु॰2—14:09-14:54; सायाह्नः-मु॰2—16:24-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:00-01:34

  • राहुकालः—10:53-12:17; यमघण्टः—15:05-16:30; गुलिककालः—08:04-09:28

  • शूलम्—प्रतीची (►11:09); परिहारः–गुडम्