2024-12-21

(उकौ॰)

माघः-11-20 ,सिंहः-पूर्वफल्गुनी🌛🌌 , धनुः-मूला-09-06🌞🌌 , सहस्यः-10-01🌞🪐 , शनिः

  • Indian civil date: 1946-09-30, Islamic: 1446-06-19 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►12:21; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►30:11!; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — प्रीतिः►18:18; आयुष्मान्►
  • २|🌛-🌞|करणम् — वणिजा►12:21; भद्रा►25:22!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (144.84° → 146.06°), शुक्रः (-46.04° → -46.14°), शनिः (-74.13° → -73.17°), बुधः (21.32° → 21.60°), गुरुः (-164.85° → -163.70°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:40-12:17🌞-17:54🌇
चन्द्रः ⬇11:16 ⬆23:25
शनिः ⬆11:24 ⬇23:10
गुरुः ⬆16:48 ⬇05:29*
मङ्गलः ⬇09:05 ⬆20:26
शुक्रः ⬆09:47 ⬇21:17
बुधः ⬇16:23 ⬆05:06*
राहुः ⬆12:25 ⬇00:24*
केतुः ⬇12:25 ⬆00:24*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:05; साङ्गवः—09:29-10:53; मध्याह्नः—12:17-13:42; अपराह्णः—15:06-16:30; सायाह्नः—17:54-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:55-12:40; अपराह्णः-मु॰2—14:10-14:55; सायाह्नः-मु॰2—16:25-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:01-01:34

  • राहुकालः—09:29-10:53; यमघण्टः—13:42-15:06; गुलिककालः—06:40-08:05

  • शूलम्—प्राची (►09:40); परिहारः–दधि