2024-12-22

(उकौ॰)

माघः-11-21 ,सिंहः-उत्तरफल्गुनी🌛🌌 , धनुः-मूला-09-07🌞🌌 , सहस्यः-10-02🌞🪐 , भानुः

  • Indian civil date: 1946-10-01, Islamic: 1446-06-20 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►14:32; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — आयुष्मान्►18:55; सौभाग्यः►
  • २|🌛-🌞|करणम् — बवम्►14:32; बालवम्►27:48!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-73.17° → -72.21°), शुक्रः (-46.14° → -46.24°), मङ्गलः (146.06° → 147.29°), गुरुः (-163.70° → -162.56°), बुधः (21.60° → 21.79°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:41-12:18🌞-17:55🌇
चन्द्रः ⬇11:53 ⬆00:11*
शनिः ⬆11:20 ⬇23:07
गुरुः ⬆16:43 ⬇05:25*
मङ्गलः ⬇09:01 ⬆20:21
शुक्रः ⬆09:47 ⬇21:17
बुधः ⬇16:23 ⬆05:05*
राहुः ⬆12:21 ⬇00:20*
केतुः ⬇12:21 ⬆00:20*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:05; साङ्गवः—09:29-10:54; मध्याह्नः—12:18-13:42; अपराह्णः—15:06-16:31; सायाह्नः—17:55-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:26; प्रातः-मु॰2—07:26-08:11; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:55-12:40; अपराह्णः-मु॰2—14:10-14:55; सायाह्नः-मु॰2—16:25-17:10; सायाह्नः-मु॰3—17:10-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:50; मध्यरात्रिः—23:01-01:35

  • राहुकालः—16:31-17:55; यमघण्टः—12:18-13:42; गुलिककालः—15:06-16:31

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्