2024-12-23

(उकौ॰)

माघः-11-22 ,कन्या-उत्तरफल्गुनी🌛🌌 , धनुः-मूला-09-08🌞🌌 , सहस्यः-10-03🌞🪐 , सोमः

  • Indian civil date: 1946-10-02, Islamic: 1446-06-21 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►17:08; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►09:06; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सौभाग्यः►19:50; शोभनः►
  • २|🌛-🌞|करणम् — कौलवम्►17:08; तैतिलम्►30:30!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-72.21° → -71.26°), शुक्रः (-46.24° → -46.33°), गुरुः (-162.56° → -161.42°), मङ्गलः (147.29° → 148.54°), बुधः (21.79° → 21.91°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:41-12:18🌞-17:55🌇
चन्द्रः ⬇12:29 ⬆00:56*
शनिः ⬆11:17 ⬇23:03
गुरुः ⬆16:39 ⬇05:20*
मङ्गलः ⬇08:56 ⬆20:17
शुक्रः ⬆09:47 ⬇21:18
बुधः ⬇16:22 ⬆05:05*
राहुः ⬆12:16 ⬇00:16*
केतुः ⬇12:16 ⬆00:16*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:06; साङ्गवः—09:30-10:54; मध्याह्नः—12:18-13:43; अपराह्णः—15:07-16:31; सायाह्नः—17:55-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:26; प्रातः-मु॰2—07:26-08:11; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:56-12:41; अपराह्णः-मु॰2—14:11-14:56; सायाह्नः-मु॰2—16:26-17:10; सायाह्नः-मु॰3—17:10-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:50; मध्यरात्रिः—23:02-01:35

  • राहुकालः—08:06-09:30; यमघण्टः—10:54-12:18; गुलिककालः—13:43-15:07

  • शूलम्—प्राची (►09:41); परिहारः–दधि