2024-12-24

(उकौ॰)

माघः-11-23 ,कन्या-हस्तः🌛🌌 , धनुः-मूला-09-09🌞🌌 , सहस्यः-10-04🌞🪐 , मङ्गलः

  • Indian civil date: 1946-10-03, Islamic: 1446-06-22 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►19:52; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — हस्तः►12:14; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शोभनः►20:49; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरजा►19:52; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-161.42° → -160.28°), शनिः (-71.26° → -70.30°), शुक्रः (-46.33° → -46.41°), मङ्गलः (148.54° → 149.80°), बुधः (21.91° → 21.96°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:42-12:19🌞-17:56🌇
चन्द्रः ⬇13:05 ⬆01:42*
शनिः ⬆11:13 ⬇22:59
गुरुः ⬆16:34 ⬇05:16*
मङ्गलः ⬇08:51 ⬆20:12
शुक्रः ⬆09:47 ⬇21:19
बुधः ⬇16:22 ⬆05:06*
राहुः ⬆12:12 ⬇00:12*
केतुः ⬇12:12 ⬆00:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:06; साङ्गवः—09:30-10:55; मध्याह्नः—12:19-13:43; अपराह्णः—15:07-16:32; सायाह्नः—17:56-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:27; प्रातः-मु॰2—07:27-08:12; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:56-12:41; अपराह्णः-मु॰2—14:11-14:56; सायाह्नः-मु॰2—16:26-17:11; सायाह्नः-मु॰3—17:11-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:51; मध्यरात्रिः—23:02-01:36

  • राहुकालः—15:07-16:32; यमघण्टः—09:30-10:55; गुलिककालः—12:19-13:43

  • शूलम्—उदीची (►11:11); परिहारः–क्षीरम्