2024-12-25

(उकौ॰)

माघः-11-24 ,तुला-चित्रा🌛🌌 , धनुः-मूला-09-10🌞🌌 , सहस्यः-10-05🌞🪐 , बुधः

  • Indian civil date: 1946-10-04, Islamic: 1446-06-23 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►22:29; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — चित्रा►15:19; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — अतिगण्डः►21:42; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजा►09:13; भद्रा►22:29; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (149.80° → 151.07°), गुरुः (-160.28° → -159.14°), शनिः (-70.30° → -69.35°), शुक्रः (-46.41° → -46.50°), बुधः (21.96° → 21.94°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:42-12:19🌞-17:56🌇
चन्द्रः ⬇13:43 ⬆02:29*
शनिः ⬆11:09 ⬇22:56
गुरुः ⬆16:30 ⬇05:11*
मङ्गलः ⬇08:46 ⬆20:07
शुक्रः ⬆09:47 ⬇21:20
बुधः ⬇16:22 ⬆05:06*
राहुः ⬆12:08 ⬇00:08*
केतुः ⬇12:08 ⬆00:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:07; साङ्गवः—09:31-10:55; मध्याह्नः—12:19-13:44; अपराह्णः—15:08-16:32; सायाह्नः—17:56-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:27; प्रातः-मु॰2—07:27-08:12; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:57-12:42; अपराह्णः-मु॰2—14:12-14:57; सायाह्नः-मु॰2—16:27-17:12; सायाह्नः-मु॰3—17:12-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:51; मध्यरात्रिः—23:03-01:36

  • राहुकालः—12:19-13:44; यमघण्टः—08:07-09:31; गुलिककालः—10:55-12:19

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्