2024-12-26

(उकौ॰)

माघः-11-25 ,तुला-स्वाती🌛🌌 , धनुः-मूला-09-11🌞🌌 , सहस्यः-10-06🌞🪐 , गुरुः

  • Indian civil date: 1946-10-05, Islamic: 1446-06-24 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►24:44!; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — स्वाती►18:07; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सुकर्म►22:19; धृतिः►
  • २|🌛-🌞|करणम् — बवम्►11:40; बालवम्►24:44!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-159.14° → -158.00°), मङ्गलः (151.07° → 152.36°), शनिः (-69.35° → -68.40°), शुक्रः (-46.50° → -46.57°), बुधः (21.94° → 21.87°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:43-12:20🌞-17:57🌇
चन्द्रः ⬇14:22 ⬆03:18*
शनिः ⬆11:06 ⬇22:52
गुरुः ⬆16:25 ⬇05:07*
मङ्गलः ⬇08:41 ⬆20:01
शुक्रः ⬆09:47 ⬇21:20
बुधः ⬇16:23 ⬆05:07*
राहुः ⬆12:04 ⬇00:03*
केतुः ⬇12:04 ⬆00:03*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:07; साङ्गवः—09:31-10:56; मध्याह्नः—12:20-13:44; अपराह्णः—15:08-16:33; सायाह्नः—17:57-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:28; प्रातः-मु॰2—07:28-08:13; साङ्गवः-मु॰2—09:43-10:27; पूर्वाह्णः-मु॰2—11:57-12:42; अपराह्णः-मु॰2—14:12-14:57; सायाह्नः-मु॰2—16:27-17:12; सायाह्नः-मु॰3—17:12-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:52; मध्यरात्रिः—23:03-01:37

  • राहुकालः—13:44-15:08; यमघण्टः—06:43-08:07; गुलिककालः—09:31-10:56

  • शूलम्—दक्षिणा (►14:12); परिहारः–तैलम्