2024-12-27

(उकौ॰)

माघः-11-26 ,तुला-विशाखा🌛🌌 , धनुः-मूला-09-12🌞🌌 , सहस्यः-10-07🌞🪐 , शुक्रः

  • Indian civil date: 1946-10-06, Islamic: 1446-06-25 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►26:27!; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — विशाखा►20:26; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — धृतिः►22:33; शूलः►
  • २|🌛-🌞|करणम् — कौलवम्►13:40; तैतिलम्►26:27!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-68.40° → -67.45°), शुक्रः (-46.57° → -46.65°), मङ्गलः (152.36° → 153.66°), बुधः (21.87° → 21.76°), गुरुः (-158.00° → -156.87°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:43-12:20🌞-17:58🌇
चन्द्रः ⬇15:05 ⬆04:09*
शनिः ⬆11:02 ⬇22:48
गुरुः ⬆16:21 ⬇05:03*
मङ्गलः ⬇08:36 ⬆19:56
शुक्रः ⬆09:47 ⬇21:21
बुधः ⬇16:23 ⬆05:08*
राहुः ⬆12:00 ⬇23:59
केतुः ⬇12:00 ⬆23:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:07; साङ्गवः—09:32-10:56; मध्याह्नः—12:20-13:45; अपराह्णः—15:09-16:33; सायाह्नः—17:58-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:28; प्रातः-मु॰2—07:28-08:13; साङ्गवः-मु॰2—09:43-10:28; पूर्वाह्णः-मु॰2—11:58-12:43; अपराह्णः-मु॰2—14:13-14:58; सायाह्नः-मु॰2—16:28-17:13; सायाह्नः-मु॰3—17:13-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:52; मध्यरात्रिः—23:04-01:37

  • राहुकालः—10:56-12:20; यमघण्टः—15:09-16:33; गुलिककालः—08:07-09:32

  • शूलम्—प्रतीची (►11:13); परिहारः–गुडम्