2024-12-28

(उकौ॰)

माघः-11-27 ,वृश्चिकः-अनूराधा🌛🌌 , धनुः-मूला-09-13🌞🌌 , सहस्यः-10-08🌞🪐 , शनिः

  • Indian civil date: 1946-10-07, Islamic: 1446-06-26 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►27:33!; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►22:11; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►24:00!; पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शूलः►22:19; गण्डः►
  • २|🌛-🌞|करणम् — गरजा►15:04; वणिजा►27:33!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-67.45° → -66.50°), बुधः (21.76° → 21.60°), शुक्रः (-46.65° → -46.72°), गुरुः (-156.87° → -155.73°), मङ्गलः (153.66° → 154.97°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►23:17; कुम्भः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:44-12:21🌞-17:58🌇
चन्द्रः ⬇15:52 ⬆05:02*
शनिः ⬆10:58 ⬇22:45
गुरुः ⬆16:16 ⬇04:58*
मङ्गलः ⬇08:31 ⬆19:51
शुक्रः ⬆09:47 ⬇21:22
बुधः ⬇16:24 ⬆05:09*
राहुः ⬆11:56 ⬇23:55
केतुः ⬇11:56 ⬆23:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:08; साङ्गवः—09:32-10:57; मध्याह्नः—12:21-13:45; अपराह्णः—15:09-16:34; सायाह्नः—17:58-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:29; प्रातः-मु॰2—07:29-08:14; साङ्गवः-मु॰2—09:43-10:28; पूर्वाह्णः-मु॰2—11:58-12:43; अपराह्णः-मु॰2—14:13-14:58; सायाह्नः-मु॰2—16:28-17:13; सायाह्नः-मु॰3—17:13-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:53; मध्यरात्रिः—23:04-01:38

  • राहुकालः—09:32-10:57; यमघण्टः—13:45-15:09; गुलिककालः—06:44-08:08

  • शूलम्—प्राची (►09:43); परिहारः–दधि