2024-12-29

(उकौ॰)

माघः-11-29 ,वृश्चिकः-ज्येष्ठा🌛🌌 , धनुः-पूर्वाषाढा-09-14🌞🌌 , सहस्यः-10-09🌞🪐 , भानुः

  • Indian civil date: 1946-10-08, Islamic: 1446-06-27 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►28:02!; अमावास्या►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►23:20; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — गण्डः►21:37; वृद्धिः►
  • २|🌛-🌞|करणम् — भद्रा►15:52; शकुनिः►28:02!; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (154.97° → 156.29°), बुधः (21.60° → 21.41°), शनिः (-66.50° → -65.55°), गुरुः (-155.73° → -154.60°), शुक्रः (-46.72° → -46.78°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — कुम्भः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:44-12:21🌞-17:59🌇
चन्द्रः ⬇16:42 ⬆05:57*
शनिः ⬆10:55 ⬇22:41
गुरुः ⬆16:12 ⬇04:54*
मङ्गलः ⬇08:26 ⬆19:46
शुक्रः ⬆09:47 ⬇21:22
बुधः ⬇16:25 ⬆05:11*
राहुः ⬆11:52 ⬇23:51
केतुः ⬇11:52 ⬆23:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:08; साङ्गवः—09:33-10:57; मध्याह्नः—12:21-13:46; अपराह्णः—15:10-16:34; सायाह्नः—17:59-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:29; प्रातः-मु॰2—07:29-08:14; साङ्गवः-मु॰2—09:44-10:29; पूर्वाह्णः-मु॰2—11:59-12:44; अपराह्णः-मु॰2—14:14-14:59; सायाह्नः-मु॰2—16:29-17:14; सायाह्नः-मु॰3—17:14-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:53; मध्यरात्रिः—23:05-01:38

  • राहुकालः—16:34-17:59; यमघण्टः—12:21-13:46; गुलिककालः—15:10-16:34

  • शूलम्—प्रतीची (►11:14); परिहारः–गुडम्